3 types of Japa-from Hari bhakti vilasa
Three Types of Japa Hari-bhakti-vilāsa, 17.155 – 158 trividho japa-yajñaḥ syāt tasya bhedān nibodhata vācikaś ca upāṁśuś ca mānasaś ca tridhā mataḥ trayāṇāṁ japa-yajñānāṁ śreyān syād uttarottaraḥ yad ucca-nīca-svaritaiḥ spaṣṭa-śabdavad-akṣaraiḥ mantram uccārayed vyaktaṁ japa-yajñaḥ sa vācikaḥ śanair uccārayen mantram īṣad auṣṭhau pracālayet kiñcic chabdaṁ svayaṁ vidyād upāṁśuḥ sa japaḥ smṛtaḥ dhiyā yad akṣara-śreṇyā varṇād varṇaṁ […]